Class 6 Sanskrit Chapter 11 MCQ पृथिव्यां त्रीणि रत्नानि

पृथिव्यां त्रीणि रत्नानि Class 6 Sanskrit Chapter 11 MCQ Questions

बहुविकल्पीयाः प्रश्नाः
अधोलिखितानां प्रश्नानाम् उत्तराणि दीयताम्-

प्रश्न 1.
सुभाषितानि अस्माकं कृते उत्तमकार्यार्थं काम् यच्छन्ति ?
(क) प्रेरणां
(ख) उपदिशानां
(ग) उपदेशं
(घ) आज्ञां
उत्तराणि :
विकल्प (क) सही है ।

प्रश्न 2.
कैः पाषाणखण्डेषु रत्नसंज्ञा विधीयते ?
(क) विमूढाः
(ख) मूर्खे:
(ग) असमान्यैः
(घ) बुद्धैः
उत्तराणि :
विकल्प (ख) सही है।

प्रश्न 3.
आयुर्विद्यायशबलम् के के बर्धन्ते ?
(क) अभिवादनशीलस्य
(ख) वृद्धोपसेविनः
(ग) चत्वारि
(घ) ‘क’, ‘ख’ उभौ
उत्तराणि :
विकल्प (घ) सही है।

प्रश्न 4.
केन कार्याणि सिध्यन्ति ?
(क) उद्यम:
(ख) उद्यमेन
(ग) उद्यमाय
(घ) उद्यमात्
उत्तराणि :
विकल्प (ख) सही है।

प्रश्न 5.
पात्रत्वाद् किम् प्राप्नोति ?
(क) विनयं
(ख) धनम्
(ग) धर्मम्
(घ) सुखम्
उत्तराणि :
विकल्प (ख) सही है ।

Class 6 Sanskrit Chapter 11 MCQ पृथिव्यां त्रीणि रत्नानि

प्रश्न 6.
स्वर्गादपि का गरीयसी ?
(क) जननी
(ख) जन्मभूमिः
(ग) लङ्का
(घ) ‘क’, ‘ख’ उभौ
उत्तराणि :
विकल्प (घ) सही है।

प्रश्न 7.
धनात् किम् आप्नोति ?
(क) सुखम्
(ख) धर्मम्
(ग) पात्रतां
(घ) विनयं
उत्तराणि :
विकल्प (ख) सही है।

प्रश्न 8.
पुस्तकस्था विद्या समागते अवसरे कीदृशं न भवति ?
(क) सहायकं
(ख) असहासकं
(ग) हानि:
(घ) लाभ:
उत्तराणि :
विकल्प (क) सही है।

प्रश्न 9.
यः जनः परिश्रमं करोति, तस्य कोर्ये कः सहायतां करोति ?
(क) मित्रम्
(ख) परमेश्वर :
(ग) बुद्धिः
(घ) पराक्रमः
उत्तराणि :
विकल्प (ख) सही है।

प्रश्न 10.
लङ्कायां निवासः मह्यम् न रोचते कः कथयति ?
(क) लक्ष्मणः
(ख) श्रीरामः
(ग) रावणः
(घ) मेघनाथ :
उत्तराणि :
विकल्प (ख) सही है ।

अधोलिखितस्य श्लोकस्य अन्वयं लिखत-

श्लोक :- विद्या ददाति विनयं विनयाद् याति पात्रताम् ।
पात्रत्वाद् धनम् आप्नोति धनाद् धर्मम् ततः सुखम् ।।
उत्तराणि :
अन्वयः – विद्या विनयं ददाति, (जनः) विनयात पात्रताम् याति, पात्रत्वात् धनम् आप्नोति, धनात् धर्मम् ततः सुखम् (च आप्नोति)

अधोलिखितेषु श्लोकेषु रिक्तस्थान पूर्ति क्रियताम् ।

(क) अपि स्वर्णमयी लङ्का न ________ ।
जननी ________॥
उत्तराणि :
अपि स्वर्णमयी लङ्का न मे लक्ष्मण रोचते ।
जननी जन्मभूमिश्च स्वर्गादपि गरीयसी ॥

(ख) उद्यमः साहस: धैर्य ________ ।
षडेते यत्र वर्तन्ते ________ ॥
उत्तराणि :
उद्यमः साहस : धैर्यं बुद्धिः शक्तिः पराक्रमः ।
षडेते यत्र वर्तन्ते तत्र देवः सहायकृत् ॥

(ग) पुस्तकस्थाः तु या ________ धनम् ।
कार्यकाले समुत्पन्ने ________ तद् धनम्॥
उत्तराणि :
पुस्तकस्था: तु या विद्या परहस्तगतं धनम् ।
कार्यकाले समुत्पन्ने न सा विद्या न तद् धनम्॥

Class 6 Sanskrit Chapter 11 MCQ पृथिव्यां त्रीणि रत्नानि

शब्दानाम् अर्थानाम् मेलनं कुरू-

(क) (ख)
(i) वसुधा योग्यताम्
(ii) पात्रताम् धरित्री
(iii) गरीयसी अन्येषां हस्तेषु
(iv) परहस्तेषु संकुचित हृदयानाम्
(v) लघुचेतसाम् ज्येष्ठा

उत्तराणि :

(क) (ख)
(i) वसुधा धरित्री
(ii) पात्रताम् योग्यताम्
(iii) गरीयसी ज्येष्ठा
(iv) परहस्तेषु अन्येषां हस्तेषु
(v) लघुचेतसाम् संकुचित हृदयानाम्

अधोलिखितानाम् शब्दानाम् लिङ् पृथक् क्रियताम्-

स्फोरक पत्राणि, सुभाषितानि, एतानि, मूर्खजनाः, पाषाण खण्डान्, रत्न संज्ञा, विनयं धनम्, स्वर्गाद्, जननी, विद्या, बुद्धिः
उत्तराणि :

पुल्लिंग स्त्रीलिंग नपुंसकलिंङ्
(i) मूर्खजना: जननी स्फोरक पत्राणि
(ii) पाषण खण्डान् विद्या सुभाषितानि
(iii) ………. बुद्धिः स्वर्गाद्
(iv) ………. रत्नसंज्ञा धनम्
(v) ………. ………. विनयं
(vi) ……… ………. एतानि

अधोलिखितं पद्यांशं पठित्वा प्रश्नानाम् उत्तराणि दीयताम्-

1. अयं निजः परोवेति गणना लघुचेतसाम् ।
उदार चरितानां तु वसुधैव कुटुम्बकम् ॥
उद्यमेन हि सिद्धयन्ति कार्याणि न मनोरथेः ।
न हि सुप्तस्य सिंहस्य प्रविशन्ति मुखे मृगाः ॥

(I) एकपदेन उत्तरत-
(i) निजस्य परस्य च गणना किम् करोति ?
(ii) केषां वसुधैव कुटुम्बकम् ?
(iii) मृगाः कस्य मुखे न प्रविशन्ति ?
(iv) कार्याणि न कै: ?
उत्तराणि :
(i) लघुचेतसाम्
(ii) उदारचरितानाम्
(iii) सिंहस्य
(iv) मनोरथैः

(II) पूर्णवाक्येन उत्तरत-
(i) कार्यस्य सिद्ध्यर्थं किम् तु आवश्यकः एव ?
(ii) कार्याणि केन सिद्धयन्ति ?
उत्तराणि :
पूर्णवाक्येन उत्तरत-
(i) कार्यस्य सिंद्ध्यर्यं परिश्रमः तु आवश्यकः एव ।
(ii) कार्याणि उद्यमेन सिद्धयन्ति ।

(III) विकल्पेभ्यः उत्तरं चिनुत-
(i) ‘वसुधैव’ पदे सन्धिच्छेदं कुरु ?
(क) वसुध + एव
(ग) वसु + धैव
(ख) वसुधा + एव
(घ) वसुध + व
उत्तराणि :
विकल्प (ख) सही है।

(ii) ‘प्रविशन्ति’ पदे कः उपसर्गः प्रयुक्तः ?
(क) प्र
(ख) विश्
(ग) वि
(घ) श्
उत्तराणि :
विकल्प (क) सही है।

Class 6 Sanskrit Chapter 11 MCQ पृथिव्यां त्रीणि रत्नानि

अधोलिखितं पद्यांशं पठित्वा प्रश्नानाम् उत्तराणि लिखत-

1. पृथिव्यां त्रीणि रत्नानि जलमन्नं सुभाषितम् ।
मूढ़े पाषाणखण्डेषु रत्नसंज्ञा विधीयते ॥
अभिवादनशीलस्य नित्यं वृद्धोपसेविनः ।
चत्वारि तस्य वर्धन्ते आयुर्विद्यायशो बलम् ॥

(I) एकपदेन उत्तरत.
(i) जलमन्नं सुभाषितम् कति रत्नानि ?
(ii) मूढ़े केषु रत्नसंज्ञा विधीयते ?
(iii) अभिवादनशीलस्य कति ( वस्तूनि ) वर्धन्ते ?
(iv) त्रीणि रत्नानि कुत्र सन्ति ?
उत्तराणि :
(i) त्रीणि
(iii) चत्वारि
(ii) पाषाणखण्डेषु
(iv) पृथिव्यां

(II) पूर्णवाक्येन उत्तरत-
(i) आयुर्विद्या यशो बलम् कस्य वर्धन्ते ?
(ii) मूदै: पाषाणखण्डेषु का विधीयते ?
उत्तराणि :
पूर्णवाक्येन-
(i) अभिवादनशीलस्य नित्यं वृद्धोपसेविनः आयुर्विद्यायशोबलम् चत्वारि वर्धन्ते ।
(ii) मूढैः पाषाणखण्डेषु रत्नंसंज्ञा विधीयते ।

(III) विकल्पेभ्यः उत्तरं चिनुत-
(i) ‘पृथिव्यां ‘ पदे का विभक्ति प्रयुक्ता ?
(क) षष्ठी
(ख) सप्तमी
(ग) पंचमी
(घ) चतुर्थी
उत्तराणि :
विकल्प (ख) सही है ।

(ii) ‘सुभाषितम् ‘ पदे कः उपसर्गः प्रयुक्तः ?
(क) सु
(ख) भ
(ग) ष्
(घ) त्
उत्तराणि :
विकल्प (क) सही है।

अतिलघुत्तरीयाः प्रश्नाः

(i) सुभाषितानि कीदृशानि भवन्ति ?
उत्तराणि :
सुन्दरवचनानि

(ii) स्फोरकपत्राणि कुत्र स्थापयतु ?
उत्तराणि :
भित्रौ

(iii) पृथिव्यां कति रत्नानि सन्ति ?
उत्तराणि :
त्रीणि

(iv) कार्याणि कै: न सिद्धयन्ति ?
उत्तराणि :
मनोरथैः

(v) क: सरलतया धनम् अर्जयति ?
उत्तराणि :
योग्यजन :

लघुत्तरीयाः प्रश्नाः

(i) ‘स्वर्णमयी लङ्का अपि न मे रोचते’ कः कम् कथयति ?
उत्तराणि :
श्री रामः लक्ष्मण कथयति – हे लक्ष्मण ! स्वर्णमयी लङ्का अपि न मे रोचते ।

(ii) कस्मात् धनम् आप्नोति ?
उत्तराणि :
पात्रत्वात् धनम् आप्नोति ।

(iii) कथम् सिंहस्य मुखे मृगाः न प्रविशन्ति ?
उत्तराणि :
सुप्तस्य सिंहस्य मुखे मृगाः न प्रविशन्ति ।

(iv) एषः स्वजन: एषः च परः जनः केजां जनानां भावः भवति ?
उत्तराणि :
एषः स्वजनः एषः च परः जनः संकुचित भावयुक्तनां जनानां भवति ।

Class 6 Sanskrit Chapter 11 MCQ पृथिव्यां त्रीणि रत्नानि

दीर्घोत्तरीयाः प्रश्नाः

(i) परमेश्वरः कस्य कार्ये सहायतां करोति ?
उत्तराणि :
यत्र उद्यमः साहसः धैर्यं, बुद्धि:, शक्तिः, पराक्रमः, च एते षड्गुणाः वर्तन्ते तत्र परमेश्वरः तस्य कार्ये सहायतां करोति ।

(ii) आयुर्विद्यायशोबलम् कस्य वर्धन्ते ?
उत्तराणि :
अभिवादन शीलस्य नित्यं वृद्धोपसेविनः चत्वारि तस्य वर्धन्ते आयुर्विद्यायशो बलम् ।

(iii) पुस्तक स्था विद्या पर हस्तगतं धनं उभौ कीदृशानि भवन्ति ?
उत्तराणि :
पुस्तकस्था विद्या परहस्तगतं धनं उभौ कार्यकाले समुत्पन्ने यति न सा विद्या न च तद् धनम् स्वस्य उपयोगाय भवति ।

Class 6 Sanskrit MCQ