We have given detailed NCERT Deepakam Class 6 Sanskrit Book Solutions Chapter 10 त्वम् आपणं गच्छ Textbook Questions and Answers come in handy for quickly completing your homework.
त्वम् आपणं गच्छ Sanskrit Class 6 Chapter 10 Question Answer NCERT Solutions
Sanskrit Class 6 Chapter 10 Question Answer त्वम् आपणं गच्छ
वयम् अभ्यासं कुर्मः (हम सब अभ्यास करते हैं)
प्रश्न 1.
पूर्वपृष्ठस्य कोष्ठके दत्तानि रूपाणि दृष्ट्वा रिक्तस्थानानि पूरयन्तु।
(पिछले पृष्ठ के कोष्ठक में दिये रूपों को देखकर रिक्त स्थानों की पूर्ति कीजिए -)
उत्तराणि-
लिखतु | लिखताम् | लिखन्तु |
लिख | लिखतम् | लिखत |
लिखानि | लिखाव | लिखाम |
क्रीडतु | क्रीडताम् | क्रीडन्तु |
क्रीड | क्रीडतम् | क्रीडत |
क्रीडानि | क्रीडाव | क्रीडाम |
प्रश्न 2.
निम्नलिखितेषु सुभाषितेषु लोट्लकारस्य क्रियापदानि चित्वा लिखन्तु ।
(नीचे लिखे सुभाषितो में लोट् लकार के क्रिया पदों को चुनकर लिखिए -)
(क) काले वर्षतु पर्जन्यः पृथिवी शस्यशालिनी । देशोऽयं क्षोभरहितः सज्जनाः सन्तु निर्भयाः ॥
(ख) सर्वे भवन्तु सुखिनः सर्वे सन्तु निरामयाः । सर्वे भद्राणि पश्यन्तु मा कश्चिद् दुःखभाग्भवेत्॥
(ग) इमा आपः शिवाः सन्तु शुभाः स्वच्छाश्च निर्मलाः । पावनाः शीतलाः सन्तु पूताः सूर्यस्य रश्मिभिः ॥
(घ) निन्दन्तु नीतिनिपुणाः यदि वा स्तुवन्तु लक्ष्मीः समाविशतु गच्छतु वा यथेष्टम् । अद्यैव वा मरणमस्तु युगान्तरे वा न्यायात् पथः प्रविचलन्ति पदं न धीराः ॥
उत्तराणि :
(क) वर्षतु, सन्तु वर्षन्तु भवतु, भवतु, यापयन्तु
(ख) भवन्तु, सन्तु, पश्यन्तु तिष्ठन्तु भवन्तु पश्यन्तु भवतु
(ग) सन्तु, सन्तु
(घ) निन्दन्तु, स्तुवन्तु, गच्छतु मरणमस्तु
प्रश्न 3.
उदाहरणानुगुणं लोट्लकारस्य रूपाणि लिखन्तु । (उदाहरण के अनुसार लोट् लकार रूपों को लिखिए ।)
यथा – पठति = पठतु
खादति = _____
क्रीडामि = _____
पश्यसि = _____
हसति = _____
नयसि = _____
नृत्यति = _____
गच्छामि = _____
उत्तराणि :
यथा – पठति = पठतु
खादति = खादत्
क्रीडामि = क्रीडानि
पश्यसि = पश्य
हसति = हसतु
नयसि = नय
नृत्यति = नृत्यतु
गच्छामि = गच्छानि
प्रश्न 4.
उदाहरणानुगुणं बहुवचनस्य रूपाणि लिखन्तु । (उदाहरण के अनुसार बहुवचन के रूप लिखिए |)
यथा – उत्तिष्ठतु = उत्तिष्ठन्तु |
खादतु = _____
आगच्छतु = _____
पठतु = _____
उपविशतु = _____
पततु = _____
गच्छतु = _____
उत्तराणि :
यथा – उत्तिष्ठतु = उत्तिष्ठन्तु
खादतु = खादन्तु
आगच्छतु = आगच्छन्तु
पठतु = पठन्तु
उपविशतु = उपविशन्तु
पततु = पतन्तु
गच्छतु = गच्छन्तु
प्रश्न 5.
विद्यालयस्य वार्षिकोत्सवे के-के – किं-किं कुर्वन्ति इति सूचनारूपेण वाक्यानि पुनः लिखन्तु ।
(विद्यालय के वार्षिक उत्सव में किस किस ने क्या-क्या किया सूचना रूप में वक्य पुन: लिखिए |)
दशमकक्षायाः छात्राः वेदिकाम् अलङ्कुर्वन्ति ।
यथा
दशमकक्षायाः छात्राः वेदिकाम् अलङ्कुर्वन्तु ।
(क) प्रधानाध्यापक: वार्षिकं विवरणं पठति ।
(ख) बालिकाः नृत्यन्ति ।
(ग) यूयम् आसन्दान् स्थापयथ ।
(घ) छात्रनायकः स्वागतं करोति ।
(ङ) मम मित्रं धन्यवादं निवेदयति ।
(च) संस्कृत-शिक्षिका वेदिकां सञ्चालयति ।
(छ) कार्यक्रमानन्तरं छात्राः उत्थाय राष्ट्रगीतं गायन्ति ।
उत्तराणि :
(क) प्रधानाध्याकः वार्षिक विवरणं पठतु ।
(ख) बालिका नृत्यन्तु।
(ग) यूयम् आसन्दान् स्थापयतु ।
(घ) छायनायक: स्वागतं करोतु ।
(ङ) मम मित्रं धान्यवादं निवेदयतु ।
(च) संस्कृत – शिक्षिका वेदिकां संचालयतु।
(छ) कार्यक्रमानंतरं छात्राः उत्थाय राष्ट्रगीतं गायन्तु ।
प्रश्न 6.
परिच्छेदे पट्टिकातः उचितैः क्रियारूपैः रिक्तस्थानानि पूरयन्तु ।
(अनुच्छेद को पट्टिका से उचित क्रिया रूपों से रिक्त स्थानों की पूर्ति कीजिए -)
यदा अध्यापकः कक्षाम् आगच्छति तदा प्रथमं सर्वे ……… । उपचारवाक्येन तम् ……..। यदा सः वदति तदा एव सर्वे ………। तस्य सूचनानुसारं पाठ गृहपाठ । परस्परं वार्तालापं न ………। प्रश्नस्य उत्तरं ..। संशय । तस्य उपदेशं ……….। बहिः मा ……….. ।
उत्तराणि :
यदा अध्यापकः कक्षाम् आगच्छति तदा प्रथमं सर्वे उत्तिष्ठन्तु। उपचारवाक्येन तम् अभिवादयन्तु । यदा सः वदति तदा एव सर्वे उपविशन्तु । तस्य सूचनानुसारं पाठं पठन्तु । गृहपाठं लिखन्तु । परस्परं वार्तालापं न कुर्वन्तु । प्रश्नस्य उत्तरं वदन्तु । संशय पृच्छन्तु । तस्य उपदेशं शृण्वन्तु । बहिः मा गच्छन्तु ।
प्रश्न 7.
मार्गे सूचनादीपाः फलकानि च भवन्ति । तेषां चित्राणि दृष्ट्वा पट्टिकापदैः वाक्यानि रिक्तस्थानेषु लिखन्तु ।
(मार्ग में सूचना पर और फलक होते हैं उन चित्रों को देखकर पट्टिका शब्दों से वाक्यों के रिक्त स्थान लिखिए -)
उत्तराणि :
प्रश्न 8.
उदाहरणानुसारं क्रियापदस्य लोट्-लकाररूपैः वाक्यानि पूरयन्तु।
(उदाहरण के अनुसार क्रियापद के लोट् लकार रूपों से वाक्यों को पूरा कीजिए -)
यथा – छात्राः प्रातः शीघ्रम् उत्तिष्ठन्तु । (उत् + तिष्ठ्)
(क) अम्ब! अहं क्रीडार्थं _____ । (गच्छ्)
(ख) आगच्छन्तु, वयं प्रार्थनागीतं _____ । (गाय्)
(ग) ज्वरः अस्ति । पुत्र! वृष्टौ न _____ । (क्रीड्)
(घ) लते ! भवती मम उपनेत्रम् ………। (आ + नय्)
(ङ) आर्ये! अहम् अन्तः _____। (प्रविश्)
(च) अहं पृच्छामि त्वम् उत्तरं _____। (वद्)
(छ) यूयं शीघ्रं नगरम् _____ । (आ + गच्छ्)
(ज) तात! वयं कदा चलचित्र _____ ? (पश्य् )
उत्तराणि :
यथा – छात्राः प्रातः शीघ्रम् उत्तिष्ठन्तु । (उत् + तिष्ठ्)
(क) अम्ब! अहं क्रीडार्थं गच्छानि । (गच्छ्)
(ख) आगच्छन्तु, वयं प्रार्थनागीतं गायाम | (गाय्)
(ग) ज्वरः अस्ति । पुत्र ! वृष्टौ न क्रीड । (क्रीड्)
(घ) लते ! भवती मम उपनेत्रम् आनयतु । (आ + नय्)
(ङ) आर्ये! अहम् अन्तः प्रविशानि । (प्रविश्)
(च) अहं पृच्छामि त्वम् उत्तरं वद । (वद्)
(छ) यूयं शीघ्रं नगरम् आगच्छत । (आ + गच्छ्)
(ज) तात ! वयं कदा चलचित्रं पश्याम ? (पश्य् )
प्रश्न 9.
चिह्नानि ( ?, !, ।) भावानुसारं वाक्ये योजयन्तु ।
(चिन्हों (?, !, ।) भावानुसार वाक्यों में जोड़िए -)
यथा – राकेश ! कुत्र असि ? अत्र आगच्छ ।
(क) पुत्र किं करोषि
(ख) कः श्लोकं वदति
(ग) भवान् अत्र तिष्ठतु
(घ) आचार्यः कदा आगच्छति
(ङ) अहो रमणीयः पर्वतः
उत्तराणि :
(क) पुत्र ! किं करोषि ?
(ख) कः श्लोकं वदति ?
(ग) भवान् तत्र तिष्ठतु ।
(घ) आचार्य कदा आगच्छति ?
(ङ) अहो ! रमणीयः पर्वतः ।
योग्यताविस्तरः
करु उपकार, कुरु उद्धारम्
मा कुरु दर्पं, मा कुरु गर्वं मा भव मानी, मानय सर्वम् ।
मा भज दैन्यं, मा भज शोकं मुदितमना भव, मोदय. लोकम्॥
तनयं पाठय, तनयां पाठय शिक्षय सुगुणं, दुर्गुणं वारय ।
कुरु उपकारं कुरु उद्धारम् अपनय भारं, त्यज अपकारम् ॥
मा वद मिथ्या, मा वद व्यर्थं न चल कुमार्गे, न कुरु अनर्थम्।
पाहि अनाथं, पालय दीनं लालय जननी – जनक- विहीनम् ॥
मापि मादकवस्तु अपेयम् मा भज दुर्व्यसनं परिहेयम् ।
मा नय क्षणमपि व्यर्थं समयं कुरु सकलं निजकार्यं सभयम्॥
छात्र यह गीत कण्ठस्थ करें समूह रूप में गाये और लोट् लकार के रूपों को देखें। |
लोट्लकारस्य क्रियापदे अधोलिखितानि चिह्नानि भवन्ति ।
(लोट्लकार के क्रिया पद में नीचे लिखे चिन्ह होते हैं -)
उत्तराणि:
एकवचनम् | द्विवचनम् | बहुवचनम् | |
प्रथमपुरुष: | तु | ताम् | अन्तु |
मधयमपुरुषः | – | तम् | त |
उत्तमपुरुष: | आनि | आव | आम |
परियोजनाकार्यम्
प्रश्न 1.
पुस्तकात् लोट्लकारस्य क्रियापदानि चित्वा लिखन्तु । (पुस्तक से लोट् लकार के क्रिया पदों चुनकर लिखिए -)
उत्तराणि :
आगच्छ, करवाणि, गच्छ, आनय, ददातु स्वीकुरु, नयः स्वीकरवाणि, जानातु स्वीकरोमि, पश्यतु, गच्छतु, यच्छानि, योजयतु स्वीकरोतु, आगच्छतु।
प्रश्न 2.
गृहे माता भवन्तं / भवतीं “किं किम् आदिशति” इति लोट्लकारे पञ्च वाक्यानि लिखन्तु ।
उत्तराणि :
घर में माता होती है आपको क्या-क्या आदेश देवी है लोट् लकार में पांच वाक्य लिखिए-
गृहे मम माता आदिशति-
(1) प्रातः काले उत्थाय ईश्वरं स्मर |
(2) स्वाधययनं धयानेन प्रतिदिनं कुरु ।
(3) परोपकारं कुरु ।
(4) सर्वेभ्यः शुभकामना यच्छ ।
(5) मानवीय गुणान् धारय ।
त्वम् आपणं गच्छ Class 6 Summary Notes Sanskrit Chapter 10
प्रिय छात्रों! हमें अपने माता पिता तथा बुजुर्गों (वृद्धों) की आज्ञा का पालन करना अत्यन्त अनिवार्य है क्योंकि उनके पास जीवन का अनुभव होता है उस अनुभव के आधार पर वे हमारे जीवन में विविध प्रकार अनुभवी रंगों से सजाना चाहते हैं यहां पर अर्थात् इस पाठ के अन्तर्गत भी कुछ इसी प्रकार कथन दिया गया है एक मां अपने पुत्र को पिता के देर से आने की सूचना देकर बाजार से सामान खरीदने की कला से पारंगत करती है और बाजार जाने से पूर्व उसे सड़क पार करने का कुशल निर्देश करती है तथा खाद्य हानिकारक वस्तुओं के विषय में भी उसे सचेत करती है जिससे कि उसे किसी प्रकार का शारीरिक रोग न हो उससे वह सदैव मुक्त रहे ।
1.
अम्बा : राकेश ! कुत्र असि ? अत्र आगच्छ ।
राकेशः आम् अम्ब! ‘कथय किं कार्यं करवाणि?
अम्बा : अद्य तव तातः कार्यालयात् विलम्बेन आगमिष्यति । त्वम् आपणं गच्छ । वस्तूनि आनय । वस्तूनां नामावली अपि अत्र अस्ति।
राकेशः अस्तु । स्यूतं ददातु वस्तूनां नामावलीम् अहं स्वीकरोमि ।
अम्बा : स्वीकुरु । धनम् अपि नय।
राकेशः अम्ब! इतोऽपि एक वस्तु स्वीकरवाणि?
अम्बा : चाकलेहम् इच्छति खलु वत्स! जानातु, अधिकं चाकलेह खादनं स्वास्थ्याय हानिकरं भवति ।
सरलार्थ
माता – राकेश ! कहां हो? यहां आओ।
राकेश – हां माता ! कहिए क्या कार्य करवाना है?
माता – आज तुम्हारे पिता कार्यालय से देर से आएंगे। तुम बाजार जाओ । वस्तुएं घर का सामान लाओ। वस्तुओं की सूची भी यहां है।
राकेश – ठीक है। थैला दीजिए। वस्तुओं की सूची मैं स्वीकार करता हूं।
माता – लीजिए। रुपये (धन) भी लीजिए।
राकेश – माता! अभी भी एक वस्तु लानी है?
माता – बेटा निश्चित एक चॉकलेट की इच्छा है। जानते हो, अधिक चॉकलेट खाने से स्वास्थ्य में हानि (बीमारी ) होती है।
शब्दार्थ
अम्बा = माता, कुत्र = कहां, असि = हो, आम् = हां, कथय = कहिए, करवाणि = करवाना है, अद्य = आज, तव = तुम्हारे, तातः = पिता, कार्यालयात् = दफ्तर ( आफिस) से, विलम्बेन देर से, आगमिष्यति = आएंगे, त्वम् = तुम, आपण = बाजार, गच्छ = जाओ, अपि = भी, आनय = लाओ, नामावली = सूची, अत्र = यहां, अस्ति = है, अस्तु = ठीक = है, स्यूतं = थैला, ददातु = दीजिए (दे दो), नय = ले जाओ, इतोऽपि = अभी भी, फिर भी, खलु = निश्चित, इच्छति = चाहता है, जानातु = जानते हो, चाकलेह = चॉकलेट, खादनं = खाने से, हानिकार = नुकसान (बीमारी), भवति = होती है।
2.
राकेशः – केवलम् अद्य एव स्वीकरोमि ।
अम्बा – अस्तु । मार्गे यानानां गतिं पश्यतु । अनन्तरं सावधानं पारं गच्छतु ।
‘राकेशः – आम्। अहं गच्छाम
राकेशः – महोदय ! ! कृपया एतां नामावलीं पश्यतु, वस्तूनि च ददातु।
आपणिकः – पश्यामि ।
मुद्गः – अर्धकिलोमितः
गुडः – एककिलोमितः
सर्षपः – पादकिलोमितः
शर्करा – एककिलोमिता
द्विदलम् – एककिलोमितम्
सर्वं सिद्धम् अस्ति। स्यूतं ददातु तत्र स्थापयामि ।
राकेशः – अस्तु, कति रूप्यकाणि यच्छानि ?
आपणिकः चत्वारि शतानि षष्टिं (460) च रूप्यकाणि ददातु।
सरलार्थ
राकेश – केवल आज ही लेता हूं।
माता – ठीक है। रास्ते में वाहनों की गति देखो। इसके बाद सावधानी से पार जाओ ।
राकेश – हां! मैं जाता हूं।
राकेश – महोदय ! कृपया यह सूची देखो और वस्तुओं को दे दो ।
दुकानदार – देखता हूं।
मूंग – आधा किलो गुड़ – एक किलो सर्प (पाउडर) सवा किलो चीनी – एक किलो दाल एक किलो । सब कुछ है थैला दे दो, वहां रखता हूं।
राकेश – ठीक है कितने रुपये देने हैं?
दुकानदार – चार सौ साठ रुपये और दे दो ।
शब्दार्थ
मार्गे = रास्ते में, यानानां = वाहनों की, गतिं = रफ्तार, पश्यतु = देखो, गच्छतु = जाओ, मूग्द: = मूंग, सर्षपः = कपड़े धोने का पाउडर, द्विदलम् = दाल, कति = कितने, शतानि = सौ, षष्टिं = साठ।
3.
राकेशः – महोदय ! नीलवर्णा लेखनी अस्ति किम् ?
आपणिकः – आम्, अस्ति ।
राकेशः – एक चाकलेहम् एकां लेखनीं च ददातु । तस्य मूल्यम् अपि योजयतु ।
आपणिकः – अस्तु । लेखन्याः विंशतिं रूप्यकाणि चाकलेहस्य दश रूप्यकाणि च योजयामि । आहत्य नवत्यधिकानि चत्वारि शतानि (490) रूप्यकाणि ददातु।
राकेशः – आम्, पञ्च शतानि (500) रूप्यकाणि सन्ति । स्वीकरोतु, अवशिष्टं च ददातु।
आपणिकः – सर्वं स्यूते स्थापितम् अस्ति । दश (10) रूप्यकाणि अवशिष्टानि, स्वीकरोतु ।
राकेशः – अस्तु । धन्यवादः ।
आपणिकः – पुनरपि आगच्छतु ।
सरलार्थ
राकेश – महोदय ! क्या नीली लेखनी (नीला देन) है?
दुकानदार – हां है।
राकेश – एक चाकलेट एक लेखनी और दे दो। उसकी कीमत जोड़ दीजिए।
दुकानदार – ठीक है ! लेखनी के बीस रुपये और चाकलेट के दश रुपये जोड़ता हूं। ठीक चार सौ नब्बे रुपये दे दो ।
राकेश – ठीक है। पांच सौ रुपये (500) हैं। लीजिए और शेष दे दो ।
दुकानदार – सब कुछ थैले में है दश रुपये शेष लीजिए ।
राकेश – ठीक है। धन्यवाद।
दुकानदार – दोबारा फिर आइए ।
शब्दार्थ
नीलवर्णा = नीले रंग की, लेखनी = कलम (पेन), चाकलेहम् = चाकलेट, योजयतु जोड़ दो, विंशति = बीस, अवशिष्टं शेष, स्थापितम् = रख दिया है, पुनरपि = दोबारा, आगच्छतु = आइए, पञ्चशतानि = पांच सौ (500)
पठन्तु अवगच्छन्तु (पढ़िए )
भवान् पिबतु ।
आप पिओ।
अहं संशयं पृच्छानि । ।
मैं संशय पूछता हूं।
युयम् उत्तिष्ठत।
तुम सब बैठे हो।
त्वं पठ।
तुम पढ़ते हो ।
भवन्तः खादन्तु।
आप सब खाओ।
वयं गच्छाम ।
हम सब जाते हैं।
यहां लिखे मोटे अक्षरों को देखो ये सब क्रिया पद लोट् लकार आज्ञा / प्रार्थना अर्थ है। लोट् लकार भाव सूचक होता है।