त्वम् आपणं गच्छ Class 6 Sanskrit Chapter 10 MCQ Questions
बहुविकल्पीयाः प्रश्नाः
अधोलिखितानि प्रश्नानि उत्तराणि दीयताम्-
प्रश्न 1.
मार्गे केषाम् गतिं पश्यतु ?
(क) यानानां
(ख) वस्तूनां
(ग) स्यूतानां
(घ) धनानाम्
उत्तराणि :
विकल्प (क) सही है ।
प्रश्न 2.
तव तातः कार्यालयात् कदा आगमिष्यति ?
(क) शीघ्रेण
(ख) विलम्बेन
(ग) गत्या
(घ) सायं
उत्तराणि :
विकल्प (ख) सही है।
प्रश्न 3.
राकेशः किम इच्छति ?
(क) चाकलेहम्
(ख) मिष्ठान्नम्
(ग) धनम्
(घ) लेखनी
उत्तराणि :
विकल्प (क) सही है।
प्रश्न 4.
अधिकं चाकलेह खादनं स्वास्थ्याय कीदृशं भवति ?
(क) लाभकरं
(ख) हानिकरं
(ग) सम्यक्
(घ) औसत:
उत्तराणि :
विकल्प (ख) सही है ।
प्रश्न 5.
एककिलोमितानि के के वस्तूनि ?
(क) गुड़:
(ख) शर्करा
(ग) द्विदलम्
(घ) उपयुक्तं सर्वाणि
उत्तराणि :
विकल्प (घ) सही है।
प्रश्न 6.
नवत्यधिकानि चत्वारि शतानि रूप्यकाणि संख्यायाम् लिखतु ?
(क) 480
(ख) 490
(ग) 470
(घ) 465
उत्तराणि :
विकल्प (ख) सही है।
प्रश्न 7.
लेखन्याः मूल्यं कति रूप्यकाणि अस्ति?
(क) विंशतिः
(ख) नवविंशतिः
(ग) त्रिविंशतिः
(घ) पञ्चविंशति:
उत्तराणि :
विकल्प (क) सही है।
प्रश्न 8.
स्यूते कानि स्थापितम् अस्ति ?
(क) सर्वाणि वस्तूनि
(ग) चाकलेहम्
(ख) लेखनी
(घ) सर्षण:
उत्तराणि :
विकल्प (क) सही है ।
प्रश्न 9.
कति रूप्यकाणि अवशिष्टानि ?
(क) दश
(ख) एकादश
(ग) द्वादश
(घ) त्रयोदश
उत्तराणि :
विकल्प (क) सही है।
प्रश्न 10.
‘पुनरपि आगच्छतु’, कः कथयति ?
(क) राकेशः
(ख) आपणिकः
(ग) अम्बा
(घ) आप्पणं
उत्तराणि :
विकल्प (ख) सही है।
अधोलिखितं संवादं पठित्वा लोट्लकारस्य क्रियापदानि चित्वा लिखन्तु ।
अम्बा – राकेश ! कुत्र असि ? अत्र आगच्छ ?
राकेश – आम् अम्ब! कथय किं कार्यं करवाणि ?
अम्बा – अद्य तव तातः कार्यालयात् बिलम्बेन आगमिष्यति । त्वम आपणं गच्छ। वस्तूनि आनय । वस्तूनां नामावली अपि अत्र अस्ति ।
राकेश – अस्तु । स्यूतं ददातु। वस्तूनां नामवलीम् अहं स्वीकारोमि ।
अम्बा – अम्बा – स्वीकुरु । धनम् अपि नय ।
राकेशः – अम्ब ! इतोऽति खलु वत्स। जानातु अधिकं चाकलेह खादनं स्वास्थ्याय हानिकरं भवति ।
उत्तराणि :
आगच्छ, कथय, करवाणि, गच्छ, आनय, ददातु, नय, जानातु ।
शब्दानाम् अर्थानां मेलयत-
(क) | (ख) |
(i) नय | गमनम् |
(ii) मुद्रः | गृहाण |
(iii) अवशिष्टम् | आपण-वीथिम् |
(iv) विपणिम् | मूँग |
(v) गतिम् | शेषभागः |
उत्तराणि :
(क) | (ख) |
(i) नय | गृहाण |
(ii) मुद्रः | मँग |
(iii) अवशिष्टम् | शेषभागः |
(iv) विपणिम् | आपण-वीथिम् |
(v) गतिम् | गमनम् |
लोट्लकारै: रिक्तस्थानानि पूरयत-
(i) नयतु – __________ – __________
(ii) करवाणि – __________ – __________
(iii) खादतु – __________ – __________
(iv) गच्छ – __________ – __________
(v) पश्यतु – __________ – __________
उत्तराणि :
(i) नयतु -नयताम् – नयन्तु
(ii) करवाणि – करवाव – करवाम
(iii) खादतु – खादताम् – खादन्तु
(iv) गच्छ – गच्छतम् – गच्छत
(v) पश्यतु – पश्यताम् – पश्यन्तु
अधोलिखितानां वाक्यानाम् प्रश्ननिर्माणं क्रियताम्-
(i) अहं गच्छामि ।
(ii) मार्गे यानानां गति पश्यतु ।
(iii) चाकलेहस्य दश रूप्यकाणि अस्ति ।
(iv) स्यूतं ददातुं ।
(v) चत्वारि शतानि षष्टिं (460) रूप्यकाणि ददातु।
उत्तराणि :
(i) कः गच्छति ?
(ii) कुज यानानां गति पश्यतु ?
(iii) चाकलेहस्य कति रूप्यकाणि अस्ति ?
(iv) किम् ददातु ?
(v) कति रूप्यकाणि यच्छानि ?
1. अधोलिखितं संवादं पठित्वा प्रशनानाम् उत्तराणि दीयताम्-
राकेश – एक चाकलेहम् एकां लेखनीं च ददातु। तस्य मूल्यम अपि योजयतु ।
आपणिकः – अस्तु! लेखन्याः विंशतिं: रूप्यकाणि चाकलेहस्य दश रूप्यकाणि च योजयामि । आहत्य नवत्यधिकानि चत्वारि शतानि (490) रूप्यकाणि ददातु ।
राकेशः – आम् । पञ्चशतानि (500) रूप्यकाणि सन्ति । स्वीकरोतु, अवशिष्टं च ददातु।
आपणिकः – सर्व स्यूते स्थापितम् अस्ति । दश (10) रूप्यकाणि अवशिष्टानि, स्वीकरोतु ।
राकेश – अस्तु! धन्यवादः ।
आपणिकः – पुनरपि आगच्छतु ।
(I) एकपदेन उत्तरत-
(i) एकां काम् ददातु ?
(ii) कस्य मूल्यं अपि योजयतु ?
(iii) सर्वं कुत्र स्थापितम् अस्ति ?
(iv) धन्यवादः कः कथयति ?
उत्तराणि :
एकपदेन-
(i) लेखनीम्
(iii) स्यूते
(ii) लेखन्याः
(iv) राकेश:
(II) पूर्णवाक्येन उत्तरत-
(i) आपणिकः लेखन्याः चाकलेहस्य च कति रूप्यकाणि योजयति ?
(ii) राकेश: आपणिकाय कति रूप्याकाणि ददाति ?
उत्तराणि :
पूर्णवाक्येन-
(i) आपणिकः लेखन्याः विशतिं रूप्यकाणि चाकलेहस्य दश रूप्यकाणि च योजयति ।
(ii) राकेश: आपणिकाय पञ्च शतानि रूप्यकाणि ददाति ।
(III) विकल्पेभ्यः उत्तरं चिनुत-
(i) ‘पुनरपि ‘ पदे सन्धिच्छेदं कुरु ।
(क) पुन: + अपि
(ख) पुनर् + पि
(ग) पुनर् + अपि
(घ) पुन + रपि
उत्तराणि :
विकल्प (क) सही है।
(ii) ‘अवशिष्टानि ‘ पदे कः उपसर्गः प्रयुक्तः ?
(क) अ
(ख) अव
(ग) श
(घ) ष्ट
उत्तराणि :
विकल्प (ख) सही है।
2. अधोलिखितं संवादं पठित्वा प्रश्नानाम् उत्तराणि लिखत-
राकेश – महोदय ! कृपया एतां नामावली पश्यतु, वस्तुति च ददातु।
आपणिकः – पश्यामि ।
मुद्रः अर्धकिलोमितः, गुडः एककिलोमितः, शर्करा – एक किलो मिता, सर्पप:- पाँच किलोमितः द्विदलम् एक किलोमितम् । सर्व सिद्धम अस्ति । स्यूतं ददातु तत्र स्थापयामि ।
राकेशः – अस्तु, काति रूप्यकाणि यच्छानि ।
आपणिकः – चत्वारि शतानि पष्टिं (460) च रूप्यकाणि ददातु।
राकेश – महोदय ! नीलवर्णा लेखनी अस्ति किम् ?
आपणिकः – आम् अस्ति ।
(I) एकपदेन उत्तरत-
(i) कृपया एतां काम् पश्यतु ?
(ii) मुद्रः कति किलोमित: ?
(iii) लेखन्याः कीदृशा वर्णा अस्ति ?
(iv) का एक किलोमिता ?
उत्तराणि :
एकपदेन-
(i) नामावलीम्
(iii) नीलवर्णा
(ii) अर्द्धकिलोमित:
(iv) शर्करा:
(II) पूर्णवाक्येन उत्तरत-
(i) आपणिक राकेशं कति रूप्यकाणि याचति ?
(ii) सर्षपः द्विदलम् कति-कति किलोमितम् स्तः ?
उत्तराणि :
पूर्णवाक्येन –
(i) राकेश : आपणिकः राकेशं चत्वारिशतानि षष्टिं रुप्यकाणि याचति ।
(ii) सर्षपः पादकिलोमित: द्विदलम् एककिलोमितम् च स्तः ।
(III) विकल्पेभ्यः उत्तरं चिनुत-
(i) ‘यच्छानि ‘ पदे कः पुरुषः ?
(क) प्रथमपुरुष
(ख) मध्यमपुरुष
(ग) उत्तमपुरुष
(घ) नास्ति
उत्तराणि :
विकल्प (ग) सही है।
(ii) ‘स्थापयामि’ पदे कः मूल धातुः ?
(क) स्था
(ख) तिष्ठ्
(ग) स्थ
(घ) स्थाप्
उत्तराणि :
विकल्प (ख) सही है।
अतिलघुत्तरीयाः प्रश्नाः
(i) कति रूप्यकाणि यच्छानि ?
उत्तराणि :
चत्वारि शतानि षष्टिं
(ii) ‘अवशिष्टं ददातु’ कः कथयति ?
उत्तराणि :
राकेश:
(iii) ‘अनन्तरं सावधानं पारं गच्छतु’ का कथयति ?
उत्तराणि :
अम्बा
(iv) वस्तूनां नामावलीम् कः स्वीकरोति ?
उत्तराणि :
राकेश:
(v) क: आपणं गच्छ?
उत्तराणि :
त्वम् (राकेश:)
लघुत्तरीयाः प्रश्नाः
(i) त्वम् आपणं गत्वा कानि आनय ?
उत्तराणि :
त्वम् आपणं गत्वा वस्तूनि आनय ।
(ii) ‘धनम् अपि नय’ अम्बा कं कथयति ?
उत्तराणि :
‘धनम् अपि नय’ अम्बा राकेशं कथयति ?
(iii) विलम्बेन कः आगयिष्यति ?
उत्तराणि :
विलम्बेन तात: आगमिष्यति ।
(iv) ‘कथय किं कार्यं करवाणि’ कः कथयति ?
उत्तराणि :
कथय किं कार्यं करवाणि राकेशः कथयति ।
दीर्घोत्तरीयाः प्रश्नाः
(i) नामावल्यां किम् किम् वस्तूनि नामानि आसन् ?
उत्तराणि :
नामावल्यां मुद्रः, गुडः, सर्षपः, द्विदलम् शर्कराणि वस्तूनि भवन्ति ।
(ii) चत्वारि शतानि षष्टिं रूप्यकाणां त्रिंशतिः रूप्यकाणि योजयित्वा कति रूप्यकाणि भवन्ति ?
उत्तराणि :
चत्वारि शतानि षष्टिं रूप्यकाणां त्रिंशतिः रूप्यकाणि योजयित्वा नवत्यधिकानि चत्वारि शतानि रूप्यकाणि भवन्ति ।
(iii) राकेशः अम्बाम् किम् इच्छति ?
उत्तराणि :
राकेशः अम्बां चाकलेहम् इच्छति ।