We have given detailed NCERT Deepakam Class 6 Sanskrit Book Solutions Chapter 1 वयं वर्णमालां पठामः Textbook Questions and Answers come in handy for quickly completing your homework.
वयं वर्णमालां पठामः Sanskrit Class 6 Chapter 1 Question Answer NCERT Solutions
Sanskrit Class 6 Chapter 1 Question Answer वयं वर्णमालां पठामः
वयम् अभ्यासं कुर्मः (हम सब अभ्यास करते हैं)
प्रश्न 1.
कस्य चित्रम् ? वदन्तु लिखन्तु च । (किसका चित्र है ? बोलिए और लिखिए -)
उत्तर :
(क) गणेशः
(ख) नासिका
(ग) कपोतः
(घ) मानचित्रम्
(ङ) श्रीरामः
(च) डमरू
(छ) मृग:
(ज) चमस:
(झ) यज्ञः
(ञ) पादः
प्रश्न 2.
चित्रं पश्यन्तु । पट्टिकातः समुचितान् वर्णसमूहान् चित्वा रिक्तस्थानानि पूरयन्तु –
(चित्र देखिए । पट्टिका से उचित वर्ण समूह चुनकर रिक्त स्थानों की पूर्ति कीजिए -)
पट्टिका – क्का, त्रि, ण्डः, ञ्चुः, क्षः, ङ्क, ङखः, न्ताः, न्द्र, ष्ट
उत्तर :
(क) पङ्कजम्
(ख) चन्द्रः
(ग) शुण्डः
(घ) वृक्षः
(ङ) दन्तः
(च) चञ्चुः
(छ) त्रिशूलम्
(ज) अष्ट
(झ) ढक्का
(ञ) शङ्खः
प्रश्न 3.
प्रथम – वर्णेन पदं वदन्तु लिखन्तु च । (प्रथम वर्ण के पद शब्द बोलिए और लिखिए -)
उत्तर :
प्रश्न 4.
स्व-परिवारस्य सदस्यानां पूर्ण नामानि लिखन्तु । (अपने परिवार के सदस्यों के पूर्ण नाम लिखिए -)
उत्तर :
⭑’मध्य नाम है और पूर्ण नाम लिखिए। रिक्त स्थान नहीं छोड़ना ।
** ‘केवल प्रथम वर्ण न लिखिए। पूर्ण नाम लिखिए ।
प्रश्न 5.
कक्षायाः शिक्षिकाणां शिक्षकाणां च पूर्ण – नामानि लिखन्तु । (अपनी कक्षा के शिक्षक और शिक्षिका के पूर्ण नाम लिखिए -)
उत्तर :
प्रश्न 6.
मित्राणां पूर्ण – नामानि लिखन्तु । (मित्रों के पूर्ण नाम लिखिए -)
उत्तर :
योग्यताविस्तार : (Extension of Knowledge)
वर्णानां षट् उच्चारण-स्थानानि ( वर्णों के छः उच्चारण स्थान )
उत्तर :
1. कण्ठ
2. तालु
3. मूर्धा
4. दन्त
5. ओष्ठ
6. नासिका (नाक)
1. कण्ठ्याः वर्णाः (कण्ठ वर्ण-कण्ठ से उच्चारित होने वाले वर्ण)
2. तालव्याः वर्णाः ( तालु से उच्चारित होने वाले वर्ण)
3. मूर्धन्या वर्णाः (मूर्धा से उच्चारित होने वाले वर्ण)
4. दन्तयाः वर्णाः ( दन्त से उच्चारित होने वाले वर्ण)
5. ओष्ठ्या वर्णाः ( ओष्ठ से उच्चारित होने वाले वर्ण)
6. नासिकयः वर्णाः ( नाक से उच्चारित होने वाले वर्ण )
★ द्विस्थानीय – वर्णानाम् उच्चारण-स्थानानि (दो स्थानीय वर्णों का उच्चारण स्थान)
स्व-स्थानेन सह नासिक्याः वर्ण ( अपने स्थान के साथ नासिका (नाक) वर्ण)
★ सर्वेषाम् एकस्थानीनय-वर्णानाम् उच्चारण-स्थानानि (सभी एक स्थानीय वर्णों का उच्चारण स्थान)
★ सर्वेषा वर्णानाम् उच्चारण-स्थानानि (सभी वर्गों का उच्चारण स्थान)
परियोजनाकार्यम् (परियोजना कार्य)
(क) प्रथमं पाठं विहाय अस्मिन् पुस्तके आगतानां दशानां संयुक्त व्यञ्जन पदानां संग्रहणं कुर्वन्तु । तेषां वर्ण-वियोगः अपि कुर्वन्तु । यथा – ( प्रथम पाठ को छोड़कर इस पुस्तक में आये हुए दश संयुक्त व्यञ्जन शब्दों को एकत्र कीजिएं उनका वर्ण-वियोग भी कीजिए । यथा -)
वृक्षः (द्वितीय पाठे) = व् + ऋ + क् + ष् + अ + :
वैद्य (द्वितीय पाठे) = व् + ऐ + द् + य् + आ
विद्यालय = व् + इ + द् + य् + आ + ल् + अ + य् + अ + :
त्रिशूल = त् + र् + इ + श् + ऊ + ल् + अ + :
कक्षा = क् + अ + क् + ष्+ आ
त्रिमूर्ति = त् + र् + इ + म् + ऊ + र् + त् + इ
गृहगोधिका = ग् + ॠ + ह + अ + ग् + ओ + ध + इ + क् + आ
शिक्षका = श् + इ + क् + ष् + अ + क् + आ
वैद्यालय = व् + ऐ + द् + य् + आ + ल् + अ + य् + अ
पृथिव्या: = प् + छ + ध् + इ + व् + य् + आ + :
अद्य = अ + द् + य् + अ
ज्ञातुम् = ज् + ज् + आ + त् + उ + म्
(क) नामान्त्याक्षरी क्रीडा- (नाम अन्त्याक्षरी प्रतियोगिता -)
शिक्षिका/शिक्षक छात्रों का समूह में बाँटकर छात्रा / छात्र अपने नाम को बोलें ऐसा आदेश दीजिए। छात्र अपना नाम बोलता है । इसके बाद द्वितीय पक्ष का छात्र / छात्रा उठेंगे। उक्त नाम की अन्तिम व्यञ्जन वर्ण (विसर्ग को छोड़कर) स्वीकार करते हुए आरम्भ करें। कुछ नाम बताएँ। इसके बाद अगले नाम का अन्तिम व्यञ्जन वर्ण (विसर्ग छोड़कर) स्वीकार करते हुए पुन: प्रथम पक्ष के छात्र/छात्रा को उठाकर उस वर्ण से आरम्भ कुछ अन्य नाम बताएँ। इस प्रकार लगातार क्रीडा चलती रहेगी।
(ग) चित्राणि ध्यानेन पश्यन्तु । शिक्षकस्य सहाय्येन एतेषां चित्राणां वैशिष्ट्यं लिखन्तु ।
(चित्रों को ध्यान से देखो । शिक्षक की सहायता से इन चित्रों की विशेषता लिखिए ।)
कुक्कुट : विरौति|
चाषुस्तु वदते मात्रां द्विमात्रं त्वेव वायसः । शिखी शैति त्रिमात्रं तु नकुलस्त्वर्धमात्रकम्॥
1. चाष: (नीलकण्ठ) पक्षी एक मात्र ध्वनि करता है । (ह्रस्व स्वर ही होता है ।)
2. वायसः (काकः) पक्षी द्वि-मात्र- ध्वनि करता है । (दीर्घ स्वर ही होता है।)
3. शिखी (मयूरः) पक्षी त्रिमात्र ध्वनि करता है। (प्लुत स्वर ही होता है |)
4. नकुलः (नेवला) पशु अर्ध-मात्र- ध्वनि करता है। (व्यञ्जन ही होता है |)
उच्चरण-स्थानानां – पाणिनीय – शिक्षा-सूत्राणि
संयुक्त व्यञ्जनानि अतिरिक्त वर्ण-वियोग:
(क)
1. कक्ष = क् + अ + क् + ___ + अ + म्
2. दक्षं = ___ + अ + क् + ष् + अ + :
3. वक्षं = व् + अ + ___ + ष् + अ + म्
4. पक्ष = प् + अ + क् + ष् + ___ + म्
5. पक्षान्तरम् = प् + अ + क् + ष् + आ + न् + त् + अ + ___ + अ + म्
6. विपक्षम् = व् + इ + प् + अ + ___ + ष् + अ + म्
7. द्विपक्षम् = द् + व् + इ + प् + अ + क् + ष् + ___ + म्
8. समकक्षम् = स् + अ + म् + अ + ___ + क् + ष् + अ + म्
उत्ताराणि:
1. ष्,
2. द्,
3. क्,
4. अ,
5. र्,
6. क्,
7. अ,
8. क्
(ख)
1. त्रिलोकं = त् + र् + इ + ल् + ओ + ___ + अ + :
2. त्रिलोकी = ___ + ई + इ + ल् + ओ + क् + ई
3. त्रिदेव = त् + ___ + इ + द् + ए + व् + अ + :
4. त्रिशूल = त् + र् + इ + श् + ___ + ल् + अ + :
5. छत्रम् = छ् + अ + त् + इ + अ + ___
6. त्रावणकोरः = त् + र् + आ + व + ___ + अ् + क् + ओ + र् + अ + :
7. त्रिवेन्द्रम् = त् + र् + इ + व + ___ + न् + त् + र् + अ + म्
8. त्रिकाल : = त् + र् + इ + क् + ___ + ल् + अ + :
उत्ताराणि :
1. क्,
2. त्,
3. र्,
4. ऊ,
5. म्,
6. ण्,
7. ए,
8. आ
(ग)
1. विज्ञानं = व् + इ + ज् + ___ + आ + न् + अ + म्
2. यज्ञः = य् + ___ +ज् + ज् + अ + :
3. यज्ञशालां = य् + अ + ___ + ज् + अ + :
4. ज्ञानशालां = ज् + ज् + आ + न + अ + ___ + आ + ल् + आ + म्
5. ज्ञानदेवः = ज् + ज् + ___ + न् + अ + द् + ए + व् + अ + :
6. ज्ञानेश्वर: = ___ + ज् + आ + न् + ए + श् + व् + अ + र् + अ + :
उत्ताराणि :
1. ञ्,
2. आ,
3. ज्,
4. श्,
5. आ,
6. ज्,
(घ)
1. विद्योत्तमा = व् + इ + द् + य् + ओ + त् + त् + अ + म + आ ___
2. यद्यपि = य् + अ + द् + ___ + अ + प + इ
3. विद्यापतिः = व् + इ + द् + य् +आ + ___ + अ + त + इ
4. विद्याधरः = व् + इ + द् + + य् + आ + ___ + अ + र + अ + := \text { उ }+ \text { द् }+ \text { य्
5. उद्यम = उ + द् + य् + ___ + म् + अ
6. अद्यपि = अ + द् + य् + अ + प् ___
7. अद्य = अ + द् + ___
8. द्यौ = अ + य् + ___
9. उद्योग: = उ + द् + य् + ___ + ग + अ + :
10. उद्यानः = ___ + द् + य + आ + न + अ + :
उत्ताराणि :
1. :,
2. य्,
3. प्,
4. ध्
5. अ,
6. इ,
7. य्,
8. औ,
9. ओ,
10. उ,
वयं वर्णमालां पठामः Class 6 Summary Notes Sanskrit Chapter 1
प्रस्तुत पाठ में वर्णमाला के विषय में बताया गया है। वर्ण दो प्रकार के होते हैं – स्वर और व्यञ्जन । स्वर का उच्चारण स्वतन्त्र रूप से होता है। जबकि व्यञ्जन का उच्चारण किसी स्वर की सहायता से होता है।
स्वर दो प्रकार के होते हैं:
1. समान अक्षर वाले स्वर,
2. सन्धि अक्षर वाले स्वर ।
व्यञ्जन के चार भेद होते हैं :
1. वर्गीय वर्ण,
2. अन्तःस्थ वर्ण,
3. उष्म वर्ण,
4, अयोगवाह वर्ण ।
वर्णाः द्विविधा भवन्ति – स्वरा’ व्यञ्जनानि च ।
हिन्दी अनुवाद : वर्ण दो प्रकार के होते हैं : स्वर और व्यञ्जन ।
१. स्वराः – स्वराणाम् उच्चारणं स्वतन्त्ररूपेण भवति । स्वराः द्विविधाः सन्ति – समानाक्षराणि सन्ध्यक्षराणि च । स्वर – स्वर का उच्चारण स्वतन्त्र रूप से होता है । स्वर दो प्रकार के होते हैं – समानाक्षर और सन्ध्यक्षर ।
१. समानाक्षराणि –
1. समानाक्षर :
द्वयोः द्वयोः निश्चित – स्वरयोः सन्धिद्वारा ये नवीनाः स्वर वर्णाः जायन्ते, ते सन्ध्यक्षर -स्वराः भवति ।
निश्चित दो स्वरों की सन्धि द्वारा यह नवीन स्वर वर्ण उत्पन्न होते हैं, वे सन्ध्यक्षर स्वर होते हैं।
अनुनासिक – स्वराः –
मुखेन सह नासिकया अपि उच्चारिताः स्वराः अनुनासिक – स्वराः सन्ति ।
अनुनासिक स्वर – मुख और नासिक (नाक) के साथ उच्चारण स्वर अनुनासिक स्वर होते हैं।
२. व्यञ्जनानि :
व्यञ्जनानाम् उच्चारणे कस्यचित् स्वरस्य सहायता अवश्यं भवति । अतः वर्णमालायां व्यञ्जनानाम् उच्चारणार्थं सर्वत्र ‘अ’ स्वरस्य योजनं भवति । उदाहरणम्-
2. व्यञ्जन – व्यञ्जनों के उच्चारण में किसी स्वर की सहायता अवश्य होती है। अतः वर्णमाला में प्रत्येक व्यञ्जनों के उच्चारणों के लिए सभी वर्गों में ‘अ’ स्वर का सहयोग होता है।
उदाहरण :
क् + अ = क
ख् + अ = ख
ग् + अ = ग
घ् + अ = घ
अत्र व्यञ्जनं केवलं → क् ख् ग् घ् इत्येव अस्ति । अत्र ‘अ’ स्वरः केवलम् उच्चारणार्थं योजितः अस्ति ।
यहाँ व्यञ्जन केवल क् ख् ग् घ् इस प्रकार ही होते हैं।
व्यञ्जनानां चत्वारः भेदाः सन्ति-
व्यञ्जन के चार भेद होते हैं-
१. वर्ग्याः (स्पर्शाः ) वर्णाः
1. वर्ग (स्पर्श) वर्ण: ( प्रत्येक वर्ग में पाँच वर्ण होते हैं)
वर्ग्याः (स्पर्शाः) व्यञ्जन वर्णाः स्वकीय- उच्चारण- स्थानानुसारेण पञ्चसु वर्गेषु विभक्ताः भवन्ति ।
वर्गों में (स्पर्श) व्यञ्जनों वर्णों में अपने उच्चारण स्थान के अनुसार पाँच वर्गों में विभक्त हो जाते हैं।
२. अन्तःस्थाः वर्णाः य र ल व
2. अन्तः स्थां: वर्ण: य र ल व
अन्तःस्थाः वर्णाः बहुत्र स्वरवर्णानां स्थाने जायन्ते । अतः एते – “ अर्ध – स्वराः” इत्यपि उच्यन्ते ।
अन्तः स्थाः वर्ण बहुत से स्वर वर्णों के स्थान में उत्पन्न होते हैं, अतः इन स्वरों के लिए ” अर्ध स्वर” भी कहते हैं।
३. ऊष्प – वर्णाः श
3. ऊष्म- – वर्ण: श ष स ह
ऊष्मणां व्यञ्जन – वर्णानाम् उच्चारण-
ग-समये मुखात् उष्णः वायुः निस्सरति ।
उष्म व्यञ्जन वर्णों के उच्चारण के समय मुख से गर्म वायु निकलती है।
४. अयोगवाहौ वर्णौ अं अः
4. दो अयोगवाह वर्णः अं अः
अयोगवाहः विशिष्टः व्यञ्जन वर्णः अस्ति । अत्र उच्चारणार्थं स्वरस्य संयोजनं पूर्वं भवति, न तु पश्चात् । अत्र द्वौ अयोगवाहौ स्तः-
अयोगवाह विशिष्ट व्यञ्जन वर्ण हैं। यहाँ उच्चारण के लिए स्वर का संयोग पहले ही होता है। पश्चात् में नहीं । यहाँ दो अयोगवाह है-
व्यञ्जनैः सह सर्वेषाम् अपि स्वराणां संयोजनं भवति । व्यञ्जनैः सह स्वराणां संयोजनेन गुणिताक्षराणि भवन्ति-
व्यञ्जनों के साथ सभी स्वरों का संयोग होता है । व्यञ्जनों के साथ स्वरों के संयोजन से गुणिताक्षर होते हैं।
गुणिताक्षराणि (गुणिताक्षर)
वदामः लिखामः च
प्रथमः पाठः-वयं वर्णमालां पठामः (दीपकम्)
वयम् अयोगवाहानाम् (हम सब अयोगवाह लिखते )
अभ्यासं कुर्मः (हम अभ्यास करते है )
ऌ ये तीनों गुणिताक्षर क्रम से इसी प्रकार से लिखे जाते हैं।
संयुक्त व्यञ्जनानि (संयुक्त व्यञ्जन )
इस प्रकार सभी व्यञ्जन सभी व्यञ्जनों के साथ संयुक्त व्यञ्जन होते हैं।
* ये संयुक्त व्यञ्जन नए वर्ण नहीं हैं, फिर भी अलग-अलग संयुक्त व्यञ्जन वर्णों की विशिष्ट लेखन शैली ही है। इन सब आए हुए स्वर संयुक्त व्यञ्जनों में शामिल नहीं है।
वर्ण-वियोग ( अलग-अलग करना)
एक से अधिक व्यञ्जन वर्णों के साथ संयुक्त व्यञ्जन होते हैं-
वर्ण-संयोगः (वर्णों को जोड़ना )
उत्तर :
2. हिमालयः
3. कृष्णः
4. नरेन्द्रः
5. मञ्जुल
6. पुष्करः
7. कुक्कुट
8. स्वस्तिकः
9. शिक्षकः
10. सङगणकम्ः
11. कन्दुकः
12. धार्यम्:
13. कार्त्स्यम्
वयं शब्दार्थान् जानीमः (हम शब्दों को जानते हैं )