Class 6 Sanskrit Chapter 1 MCQ वयं वर्णमालां पठामः

वयं वर्णमालां पठामः Class 6 Sanskrit Chapter 1 MCQ Questions

बहुविकल्पीयाः प्रश्नाः
अधोलिखितानि प्रश्नानि उत्तराणि दीयताम्

प्रश्न 1.
‘क’ वर्णस्य उच्चारण स्थानं लिखतु।
(क) कण्ठः
(ख) तालव्य :
(ग) मूर्धा
(घ) दन्तः
उत्तराणि :
विकल्प (क) सही है।

प्रश्न 2.
‘मूर्धा’ उच्चारणस्थानस्य वर्गः लिखतु।
(क) क – वर्ग
(ख) ट – वर्ग
(ग) प-वर्ग
(घ) च – वर्ग
उत्तराणि :
विकल्प (ख) सही है।

प्रश्न 3.
स्वमित्रस्य मध्य नाम लिखतु।
(क) देवी
(ख) शर्मा
(ग) गर्ग
(घ) चौधरी
उत्तराणि :
विकल्प (क) सही है।

प्रश्न 4.
‘नाक’ पदस्य तत्सम शब्द लिखतु।
(क) नासा
(ख) नासिका
(ग) नकेल
(घ) नासः
उत्तराणि :
विकल्प (ख) सही है।

प्रश्न 5.
‘म’ वर्णेन पदं लिखतु।
(क) मौलिक :
(ख) मयूरः
(ग) मोबाइल
(घ) मानसं
उत्तराणि :
विकल्प (ख) सही है।

Class 6 Sanskrit Chapter 1 MCQ वयं वर्णमालां पठामः

प्रश्न 6.
‘ए’ ऐ, ओ, औ कानि अक्षराणि सन्ति ?
(क) सन्ध्यक्षराणि
(ख) समानाक्षराणि
(ग) अनुनासिकाः
(घ) संयुक्त व्यञ्जनानि
उत्तराणि :
विकल्प (क) सही है।

प्रश्न 7.
स्पर्शाः वर्णाः कति सन्ति ?
(क) विंशतिः
(ख) पञ्चविंशतिः
(ग) त्रिंशत
(घ) पञ्चदश
उत्तराणि :
विकल्प (ख) सही है।

प्रश्न 8.
मुखेन सह नासिकया अपि उच्चारिताः स्वराः सन्ति ?
(क) अनुनासिक – स्वराः
(ख) स्पर्शाः
(ग) वर्णाः
(घ) विभक्तः
उत्तराणि :
विकल्प (क) सही है।

प्रश्न 9.
केषाम् उच्चारणे कस्यचित् स्वरस्य सहायता अवश्यं भवति । ?
(क) स्वराणाम्
(ख) व्यञ्जनानाम्
(ग) अक्षराणाम्
(घ) अन्तस्थां
उत्तराणि :
विकल्प (ख) सही है।

प्रश्न 10.
‘श्’, ‘घ्’, ‘स्’,’ह्’ वर्णाः के उच्यन्ते ?
(क) अन्तस्था:
(ख) ऊष्म वर्णाः
(ग) संयुक्त वर्णाः
(घ) अयोगवाहः
उत्तराणि :
विकल्प (ख) सही है।

अधोलिखितानि उत्तराणि लिखत-

(i) अयोगवाहौ वर्णौ _____________
(ii) अन्तः स्थाः वर्णाः _____________
(iii) स्वराः _____________
(iv) व्यञ्जनानां भेदाः _____________
(v) तालव्य वर्णाः _____________
उत्तराणि :
(i) अयोगवाहौ वर्णौ – अं, अः ।
(ii) अन्तः स्थाः वर्णाः – य, र, ल, व ।
(iii) स्वरा: – अ, आ, इ, ई, उ, ऊ, ऋ, ऋ, लृ
(iv) व्यञ्जनानां भेदाः – चत्वारः भेदाः (वर्ग्याः) (स्पर्शाः) वर्णाः, अन्तःस्था:, ऊष्मा: अयोगवाहो वर्णो)
(v) तालव्य वर्णाः – इ, ई, च्, छ्, ज, झ, ञ, य, श् ।

अधोलिखितानां वर्णानाम् वर्ण विन्यास क्रियताम्-

(i) वाक्यम् –
(ii) क्रीडा –
(iii) द्रष्टा –
(iv) प्रगति : –
(v) ध्वनिः –
उत्तराणि :
(i) वाक्यम् – व् + आ + क् + य् + अ + म्।
(ii) क्रीडा – क् + र् + ई + ड् + आ।
(iii) द्रष्टा – द् + र् + अ + ष् + ट् + आ।
(iv) प्रगति : – प् + र् + अ + ग् + अ + त् + इ + : ।
(v) ध्वनिः – ध् + व् + अ + न् + इ + :।

अधोलिखितानां वर्णसंयोजनं क्रियताम् ।

(i) क् + अ + ण् + ठ् + य् + अ + : – _____________
(ii) द् + आ + श् + अ + र् + अ + थ् + इ + : – _____________
(iii) द् + उ + : + ख् + अ + म् – _____________
(iv) इ + न् + द् + र् + अ + : – _____________
(v) द् + अ + क् + क् + आ – _____________
उत्तराणि :
(i) कण्ठ्यः
(ii) दाशरथिः
(iii) दुःखम्
(iv) इन्द्र
(v) ढक्का

अधोलिखितानि प्रश्नानि उत्तराणि लिखित-

(i) स्वराणाम् उच्चारणं की दृशेन भवति ?
(ii) समानाक्षराणि सन्ध्यक्षराणि के सन्ति ?
(iii) अनुनासिक स्वराः कया उच्चरिताः सन्ति ?
(iv) ‘अर्ध – स्वरा: ‘ के उच्यन्ते ?
(v) केषाम् व्यञ्जन वर्णानाम् उच्चारण समये मुखात् उष्णः वायुः निस्सरति ?
उत्तराणि :
(i) स्वराणाम् उच्चारणं स्वतंत्ररूपेण भवति ।
(ii) समानाक्षराणि सन्ध्यक्षराणि स्वराः सन्ति ।
(iii) अनुनासिक स्वराः मुखेन सह नासिकया अपि उच्चरित : सन्ति ?
(iv) अन्त: स्था वर्णाः ‘ अर्धस्वराः’ उच्यन्ते ।
(v) ऊष्मणां व्यञ्जनवर्णानाम् उच्चारण समये मुखात् उष्णः वायुः निस्सरति ।

अधोलिखितां वर्णमालां पठित्वा प्रश्नानाम् उत्तराणि दीयताम्-

प्रश्न 1.
वर्णमाला – वर्णाः द्विविधाः भवन्ति स्वराः व्यञ्जनानि च । स्वराणाम् उच्चारणं स्वतंत्र रूपेण भवति । स्वराः द्विविधाः सन्ति – समानाक्षराणि सन्ध्यक्षराणि च । समानाक्षराणि द्विविधाः सन्ति, ह्रस्वः, दीर्घः चं द्वयो – द्वयोः निश्चित स्वरयोः सन्धि द्वारा ये नवीन : स्वर वर्णाः, जायन्ते ते सन्ध्याक्षर स्वरा: भवन्ति – यथा- अ + इ ए, अ + ऐ ऐ, अ +उ → ओ, अ +ओ → औ। सन्ध्यक्षराणां दृस्वा ह सन्ति । अनुनासिक स्वराः मुखेन सह नासिकया अपि उच्चरितः सन्ति यथा – अँ, आँ, इँ, ईं, उँ, ॐ, ऋ, ऋ, ऌ, एँ, ऐं, आँ, आँ।

I. एकपदेन उत्तरत-
(i) स्वराणाम् संख्या लिखतुं ?
(ii) वर्णाः कति भवन्ति ?
(iii) मुखेन सह उच्चारिता: ?
(iv) ‘अ’,’इ’, ‘उ’ कीदृशाः स्वराः ?
उत्तराणि :
एकपदेन-
(i) त्रयोदश:
(ii) पड़चत्वारिंशत्
(iii) अनुनासिका
(iv) हस्व

II. पूर्णवाक्येन उत्तरत-
(i) सन्ध्यक्षर स्वराः के भवन्ति ?
(ii) स्वराः मुखेन सह उच्चारिता: ?
उत्तराणि :
पूर्णवाक्येन-
(i) द्वयोः – द्वयोः निश्चित स्वरयोः सन्धि द्वारा ये नवीनाः स्वर वर्णाः जायन्ते, ते सन्ध्यक्षर स्वराः भवन्ति ।
(ii) अनुनासिक स्वराः मुखेन सह नासिकस्य अपि उच्चारिताः भवन्ति ।

Class 6 Sanskrit Chapter 1 MCQ वयं वर्णमालां पठामः

III. विकल्पेभ्यः उत्तरं चिनुत-
(i) ‘आ’ स्वराः कीदृशाः भवति ?
(क) हस्व:
(ख) दीर्घः
(ग) संयुक्तः
(घ) समाना:
उत्तराणि :
विकल्प (ख) सही है।

(ii) ‘औ’ स्वरस्य संयोजन क्रियताम् ।
(क) अ + अ = आ
(ख) अ + ओ = औ
(ग) ओ + ए = ओ
(घ) इ + आ = आ
उत्तराणि :
विकल्प (ख) सही है।

प्रश्न 2.
अधोलिखितानाम् व्यञ्जनानाम् पठित्वा प्रश्नानाम् उत्तराणि लिखत-
व्यञ्जनानाम् उच्चारणे कस्यचित् स्वरस्य सहायता अवश्यं भवति। अतः वर्णमालायां व्यञ्जनानाम् उच्चारणार्थं सर्वत्र ( अ ) स्वरस्य योजनं भवति । यथा – क् + अ क। अत्र (अ) स्वरः केवलम् उच्चारणार्थं योजितः अस्ति । व्यञ्जनानां चत्वारः भेदाः सन्ति-वर्ग (स्पर्शा) वर्णाः । वर्ग्याः (स्पर्श:) व्यञ्जनवर्णाः स्वकीय-उच्चारण-स्थानानुसारेण पञ्चसु वर्गेषु विभक्ताः भवन्ति । यथा क-वर्ग, च-वर्ग, ट-वर्ग, त-वर्ग, प-वर्गच । अन्तःस्थाः वर्णाः यथा य, र, ल, व, । अन्तः स्थाः वर्णाः बहुत्र स्वरवर्णानां स्थाने जायन्ते अतः एते “अर्धस्वराः” इत्यपि उच्यन्ते । ऊष्मवर्णाः यथा – श, ष, स, ह । ऊष्मणां व्यञ्जन – वर्णानाम् उच्चारण समये मुखात् उष्णः वायुः निस्सरति । अयोगवाहौ वर्णौ-यथा-अं, अः । अयोगवाह : विशिष्टः व्यञ्जन वर्णः अस्ति । व्यञ्जनैः सह सर्वेषाम् अपि स्वराणां संयोजनं भवति ।

1. एकपदेन उत्तरत-
(i) व्यञ्जनानां कति भेदाः सन्ति ?
(ii) अयोगवाहः कीदृशः व्यञ्जन वर्णः अस्ति ?
(iii) कः सह स्वराणां संयोजनं भवति ?
(iv) ‘क-वर्ग’ किम् अस्ति ?
उत्तराणि :
एकपदेन-
(i) चत्वारः
(iii) व्यञ्जनैः
(ii) विशिष्टः
(iv) व्यञ्जनवर्ण:

II. पूर्णवाक्येन उत्तरत-
(i) व्यञ्जनानां उच्चारणे कस्य सहायता भवति ?
(ii) स्वरस्य योजनं कुत्र भवति ?
उत्तराणि :
पूर्णवाक्येन-
(i) व्यञ्जनानाम् उच्चारणे स्वरस्य सहायता अवश्यं भवति ।
(ii) वर्णमालायां व्यञ्जनानाम् उच्चारणार्थ सर्वत्र (अ) स्वरस्य योजनं भवतिं ।

III. विकल्पेभ्यः उत्तरं चिनुत-
(i) ‘जायन्ते’ पदे कः धातु ?
(क) ज्ञा
(ख) जन्
(ग) जा
(घ) ज्ञात
उत्तराणि :
विकल्प (क) सही है ।

(ii) ‘इत्यपि ‘ पदे सन्धिच्छेदं कुरू ?
(क) इति + अपि
(ख) इत्य + पि
(ग) इति + यपि
(घ) इत् + पि
उत्तराणि :
विकल्प (क) सही है।

अतिलघुत्तरीयाः प्रश्नाः

(i) एकाधिक व्यञ्जन – वर्णानां मेलनेन कानि भवन्ति ?
उत्तराणि :
संयुक्त व्यञ्जनानि

(ii) ‘लाकृतिः’ पदे कः वर्णस्य आकृति: प्रयुक्तः ?
उत्तराणि :
‘लृ’

(iii) आ, ई, ऊ, ऋ कीदृशाः स्वराः ?
उत्तराणि :
दीर्घा

(iv) ‘सन्ध्यक्षर’ पदे सन्धि विच्छेद कुरु ?
उत्तराणि :
सन्धि + अक्षर

(v) के द्विविधाः भवन्ति ?
उत्तराणि :
वर्णा:

Class 6 Sanskrit Chapter 1 MCQ वयं वर्णमालां पठामः

लघुत्तरीयाः प्रश्नाः

(i) ‘च-वर्ग’ वर्णाः लिखत ।
उत्तराणि :
च, छ, ज, झ, ञ, च-वर्ग वर्णाः सन्ति ।

(ii) क्, ख्, ग्, घ् किम् अस्ति ?
उत्तराणि :
क्, ख्, ग्, घ्, व्यञ्जनं अस्ति ।

(iii) केवलं उच्चारणार्थं कः योजितः अस्ति ?
उत्तराणि :
केवलं उच्चारणार्थं (अ) स्वर : योजितः अस्ति ।

(iv) क् + ऋ + ष् + ण् + अ + : वर्ण संयोजनं क्रियताम ?
उत्तराणि :
‘कृष्ण:’ वर्ण संयोजनं अस्ति ।

दीर्घोत्तरीयाः प्रश्नाः

(i) क्ष, त्र, ज्ञ व्यञ्जन वर्णानां मेलनं क्रियताम् ।
उत्तराणि :
क्ष = क् + ष् + अ, त्र = त् + र् + अ, ज्ञ = ज् + ञ् +अ

(ii) क्य, न्त्र, ष्ट्र, क्र व्यञ्जनानां व्यञ्जनैः सहं मेलनेन संयुक्त व्यञजनानि लिखत ।
उत्तराणि :
क्य – चाणक्यः, न्त्र मन्त्रः, ष्ट्र उष्ट्रः, क्रक्रमः ।

(iii) व्यञ्जनैः सह स्वराणां संयोजनेन कानि भवन्ति ?
उत्तराणि :
व्यञ्जनैः सह स्वराणां संयोजनेन गुणिताक्षराणि भवन्ति ।

Class 6 Sanskrit MCQ